B 367-43 Darśapaurṇamāseṣṭi
Manuscript culture infobox
Filmed in: B 367/43
Title: Darśapaurṇamāseṣṭi
Dimensions: 25.5 x 12.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1828
Acc No.: NAK 4/871
Remarks:
Reel No. B 367/43
Inventory No. 16260
Title Daśapaurṇamāseṣṭi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.5 x 12.5 cm
Binding Hole(s)
Folios 16
Lines per Folio 10
Foliation figures in both margins on the verso, in the left hand margin under the abbreviation da. pau. and in the right hand margin under the word rāma
Scribe
Date of Copying ŚS 1828
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/871
Manuscript Features
On the front cover-leaf is written: gururājavijayarājaprapautraḥ gururājanagendrarājapautraḥ gururājalokarājaputraḥ gururājaherambarājamamadhyamabhrāto gururājo ko pustaka pustakam idaṃ samāsavakrasya paṇḍitarājagururājahemarājaśarmaṃo jñeyam
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
adya pūrvoccāritaśubhapuṇyatithau oṁ tatsatparameśvarapīrtaye darśapaurṇamāsābhyāṃ maddaṃ(!) yakṣe || tatra paurṇamāseṣṭayārhha(!) yakse ||
saṃkalpoddharaṇaṃ || paṃcabhūsaṃskārāḥ | darbhaiḥ parisambuhya | gomayenopalipya | vajreṇollikhya anāmikāṃguṣṭhenoddhṛtya ||
udakenābhyukṣya | agnim upasamādhāya | āhavanīyoddharaṇaṃ | tato dakṣiṇāgnyuddharaṇaṃ | ṣaṭsamidho gṛḥītvā agnyanvādhānam adhvaryur yajamāno
vā | (fol. 1v1–4)
End
caturbhiś ca caturbhiś ca dvābhyāṃ paṃcabhir eva ca ||
hūyate ca punar dvābhyāṃ sa me viṣṇu prasīdatu ||
pramādāt kurvatāṃºº || kāle varṣatu parjanyaḥºº || namaste gārhapatyāya namaste dakṣiṇāgraye | nama āhavanīyāya mahāvaidyai namo namaḥ |
yasya smṛtyā ca nāmoktyā tapoyajñakriyāduṣu |
nyūnaṃ sampūrṇatāṃ yāti sadyo vande tam acyutaṃ |
gayāyai namaḥ | gadādharāya namaḥ | puṇḍarīkākṣāya namaḥ | viṣṇave namaḥ || anena yathājjānena paurṇamāseṣṭi (darśeṣṭi) kṛttena śrībhagavān
yajñapuruṣaḥ prīyatāṃ na mama || oṁ tatsadbrahmārpaṇam astu || || (fol. 20v5–10)
Colophon
likhiteyaṃ pauḍyālopanāmakapaṇḍitacirañjīviśarmaṇā || śāke 1828 bhādraśūklaṃ 3 (fol. 20r10)
Microfilm Details
Reel No. B 367/43
Date of Filming 21-11-1972
Exposures 18
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 08-09-2011
Bibliography