B 367-43 Darśapaurṇamāseṣṭi

Manuscript culture infobox

Filmed in: B 367/43
Title: Darśapaurṇamāseṣṭi
Dimensions: 25.5 x 12.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1828
Acc No.: NAK 4/871
Remarks:


Reel No. B 367/43

Inventory No. 16260

Title Daśapaurṇamāseṣṭi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 12.5 cm

Binding Hole(s)

Folios 16

Lines per Folio 10

Foliation figures in both margins on the verso, in the left hand margin under the abbreviation da. pau. and in the right hand margin under the word rāma

Scribe

Date of Copying ŚS 1828

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/871

Manuscript Features

On the front cover-leaf is written: gururājavijayarājaprapautraḥ gururājanagendrarājapautraḥ gururājalokarājaputraḥ gururājaherambarājamamadhyamabhrāto gururājo ko pustaka pustakam idaṃ samāsavakrasya paṇḍitarājagururājahemarājaśarmaṃo jñeyam


Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


adya pūrvoccāritaśubhapuṇyatithau oṁ tatsatparameśvarapīrtaye darśapaurṇamāsābhyāṃ maddaṃ(!) yakṣe || tatra paurṇamāseṣṭayārhha(!) yakse ||

saṃkalpoddharaṇaṃ || paṃcabhūsaṃskārāḥ | darbhaiḥ parisambuhya | gomayenopalipya | vajreṇollikhya anāmikāṃguṣṭhenoddhṛtya ||

udakenābhyukṣya | agnim upasamādhāya | āhavanīyoddharaṇaṃ | tato dakṣiṇāgnyuddharaṇaṃ | ṣaṭsamidho gṛḥītvā agnyanvādhānam adhvaryur yajamāno

vā | (fol. 1v1–4)


End

caturbhiś ca caturbhiś ca dvābhyāṃ paṃcabhir eva ca ||

hūyate ca punar dvābhyāṃ sa me viṣṇu prasīdatu ||


pramādāt kurvatāṃºº || kāle varṣatu parjanyaḥºº || namaste gārhapatyāya namaste dakṣiṇāgraye | nama āhavanīyāya mahāvaidyai namo namaḥ |


yasya smṛtyā ca nāmoktyā tapoyajñakriyāduṣu |

nyūnaṃ sampūrṇatāṃ yāti sadyo vande tam acyutaṃ |


gayāyai namaḥ | gadādharāya namaḥ | puṇḍarīkākṣāya namaḥ | viṣṇave namaḥ || anena yathājjānena paurṇamāseṣṭi (darśeṣṭi) kṛttena śrībhagavān

yajñapuruṣaḥ prīyatāṃ na mama || oṁ tatsadbrahmārpaṇam astu || || (fol. 20v5–10)


Colophon

likhiteyaṃ pauḍyālopanāmakapaṇḍitacirañjīviśarmaṇā || śāke 1828 bhādraśūklaṃ 3 (fol. 20r10)

Microfilm Details

Reel No. B 367/43

Date of Filming 21-11-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 08-09-2011

Bibliography